Radhe Radhe Barsane Wali Radhe
Bihari Ji
Brahmā murāris tripurāntakārir Bhānuḥ śaśī bhūmi suto budhaś ca Guruś ca śukraḥ śani rāhu ketavaḥ Kurvantu sarve mama suprabhātam Bhṛgur vasiṣṭhaḥ kratur aṅgirāś ca Manuḥ pulastyaḥ pulahaś ca gautamaḥ Raibhyo marīciś cyavanaś ca dakṣaḥ Kurvantu sarve mama suprabhātam Sanat-kumāraḥ sanakaḥ sanandanaḥ Sanātano py āsuri piṅgalaś ca Sapta-svarāḥ sapta-rasātalāni Kurvantu sarve mama suprabhātam Saptārṇavāḥ sapta-kulācalāś ca Saptarṣayo dvīpa vanāni sapta Bhūr-ādi kṛtvā bhuvanāni sapta Kurvantu sarve mama suprabhātam Pṛthvī sagandhā sarasās tathāpaḥ Sparśī ca vāyur jvalitaṁ ca tejāḥ Nabhaḥ saśabdaṁ mahat sahaiva Kurvantu sarve mama suprabhātam