Shree Hari Stotram
G. Gayathri Devi, Saindhavi, Priya, And R. Shruti
4:39ध्येयः सदा सवित्र मण्डल मध्यवर्ती, नारायण सरसिजा सन सन्नि विष्टः । केयूरवान मकरकुण्डलवान किरीटी, हारी हिरण्मय वपुर धृत शंख चक्रः ॥ ध्येयः सदा सवित्र मण्डल मध्यवर्ती, नारायण सरसिजा सन सन्नि विष्टः । केयूरवान मकरकुण्डलवान किरीटी, हारी हिरण्मय वपुर धृत शंख चक्रः ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं, विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।। शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं, विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।। त्रिलोक्य: पूज्यते श्रीमान सादाविजयः वर्धनः, शांतिः कुरु गदापाणि नारायणः नमःस्तुते । त्रिलोक्य: पूज्यते श्रीमान सादाविजयः वर्धनः, शांतिः कुरु गदापाणि नारायणः नमःस्तुते । ध्येयः सदा सवित्र मण्डल मध्यवर्ती, नारायण सरसिजा सन सन्नि विष्टः । केयूरवान मकरकुण्डलवान किरीटी, हारी हिरण्मय वपुर धृत शंख चक्रः ॥ ध्येयः सदा सवित्र मण्डल मध्यवर्ती, नारायण सरसिजा सन सन्नि विष्टः । केयूरवान मकरकुण्डलवान किरीटी, हारी हिरण्मय वपुर धृत शंख चक्रः ॥