Notice: file_put_contents(): Write of 653 bytes failed with errno=28 No space left on device in /www/wwwroot/muzbon.net/system/url_helper.php on line 265
Jonita Gandhi - Ganeshay Dheemahi | Скачать MP3 бесплатно
Ganeshay Dheemahi

Ganeshay Dheemahi

Jonita Gandhi

Альбом: Ganeshay Dheemahi
Длительность: 6:47
Год: 2021
Скачать MP3

Текст песни

गणनायकाय गणदैवताय गणाध्यक्षाय धीमहि
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि
गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि

वरमङ्गलाय वरदेश्वराय विश्वेश्वरात्मने
विद्याधराय वर्णाक्षराय वागीशरूपिने
व्यासलेखाय व्यासभावाय व्यासस्वरूपिने
विद्युन्निभाय विधुशेखराय विज्ञानतेजसे
विघ्नध्वसंकराय विपदाहरशिवसुताय
वेदरक्षकविराय विद्येश्वरेश्वराय

वरदर्शनाय वरनन्दनाय वल्लभवराय धीमहि
वरदात्मजाय वात्सल्यदाय वन्दनार्हाय धीमहि
वरदैवताय वृन्दारकाय वारणमुखाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि

गन्धर्वराजाय गन्धाय गन्धर्वगान श्रवणप्रणयीने
गाढ़ानुरागाय ग्रन्थाय गीताय ग्रन्थार्थतत्वविते
गुणीने गुणवते गणपतये

वास्तुदेवाय वस्तुजाताय विज्ञानमूर्तये
विग्रहनटाय वर्गायकाय वाद्यतालपटवे
वरदहस्ताय विभवप्रदाय विशालमनसे
वेदसाराय विशेषज्ञाय विश्वाखिलगुरवे
विश्वविनायकाय विद्यानिधिप्राकराय
विश्वधर्मात्मकाय विद्यालयेश्वराय

वश्यभक्ताय वन्दनीयाय विश्रुद्वराय धीमहि
विकारान्ताय विषविनाशाय वैद्योत्तमाय धीमहि
वर्तमानाय विद्यमानाय वास्तववराय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि