Draupadi
Karnamrita Dasi
7:55pingalovaca aho me moha-vitatim pasyatavijitatmanah ya kantad asatah kamam kamaye yena balisa santam samipe ramanam rati-pradam vitta-pradam nityam imam vihaya akama-dam duhkha-bhayadhi-soka- moha-pradam tuccham aham bhaje 'jna nunam me bhagavan prito vishnuh kenapi karmana nirvedo 'yam durasaya yan me jatah sukhavahah maivam syur manda-bhagyayah klesa nirveda-hetavah yenanubandham nirhritya purushah samam ricchati tenopakritam adaya sirasa gramya-sangatah tyaktva durasah saranam vrajami tam adhisvaram santushta sraddadhaty etad yatha-labhena jivati viharamy amunaivaham atmana ramanena vai