Durga Dwatrimshan Naam Mala
Manish Vyas
5:04ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् वन्दे पन्नगभूषणं मृगधरं, वन्दे पशूनां पतिम् वन्दे सूर्य शशांक वह्नि नयनं, वन्दे मुकुन्दप्रियम् वन्दे भक्त जनाश्रयं च वरदं, वन्दे शिवंशंकरम् ॐ मृत्युंजयाय रुद्धाय नीलकंठाय शंभवे अमृतेशाय सर्वाय महादेवाय ते नमः नमस्ते अस्तु भगवन विश्र्वेश्र्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकालाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युंजयाय सर्वेश्र्वराय सदाशिवाय श्रीमन् महादेवाय नमः ॐ नमः सम्भाव्य च, मयोभवाय च नमः शंकराय च, मयस्कराय च नमः शिवाय च, शिवतराय च ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृ त्योर्मुक्षीय मामृतात् नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय शिवाय गौरीवदनाब्जबृंदा सूर्याय दक्षाध्वरनाशकाय श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्र देवार्चिता शेखराय चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ शिवलोकमावाप्नोति शिवेन सह मोदते