Lingaashtakam
Pujya Bhaishree Rameshbhai Ojha
5:47कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि मंगलम भगवान शंभू , मंगलम रिषीबध्वजा । मंगलम पार्वती नाथो, मंगलाय तनो हर ।। सर्व मंगल मङ्गल्ये, शिवे सर्वार्थ साधिके । शरण्ये त्रंबके गौरी, नारायणी नमोस्तुते ।। ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥ द्वितीय: ॐ राजाधिराजाय प्रसह्य साहिने। नमो वयं वैश्रवणाय कुर्महे। स मस कामान् काम कामाय मह्यं। कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय। महाराजाय नम: । तृतीय: ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं । समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् । पृथीव्यै समुद्रपर्यंताया एकराळ इति ॥ चतुर्थ: ॐ तदप्येषः श्लोकोभिगीतो। मरुतः परिवेष्टारो मरुतस्यावसन् गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि, तन्नो रुद्रः प्रचोदयात् नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिर्मयादत्त गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः भगवते सही सम्भ सदा नमस् करोमि