Sri Suktam Fast - Laxmi Suktam

Sri Suktam Fast - Laxmi Suktam

Rajalakshmee Sanjay

Альбом: Laxmi Maa Songs
Длительность: 5:15
Год: 2023
Скачать MP3

Текст песни

ॐ
हिरण्य-वर्णनम् हरिन्नीं सुवर्ण-राजता-श्राजाम
चन्द्रं हिरण्मयीं लक्ष्मीं जातवेदो मा आवाह
ताम मा आवाहा जातवेदो लक्ष्मीं-अनपगामिनीं
यस्यं हिरण्यं विन्देयं गाम-अश्वं पुरुषां-अहम
अश्व-पुर्वां रथ-मध्यम हस्तिनाद-प्रबोधिनीम्
श्रियं देवीं-उपह्वाये श्रीर्मा देवी जुस्सातम
काम सो-स्मिताम हिरण्य-प्रकाराम्-आरद्रां ज्वालन्तिं तृप्ताम तर्पयन्तीं
पदमे स्थितिं पद्म-वर्णनम् ताम-इहा-उपह्वाये श्रीम
चन्द्राम् प्रभासम यशसा ज्वालान्तिं श्रीयं लोके देवा-जुस्ततम-उदारम
ताम पद्मिनीं-इं शरणं-अहं प्रपद्ये-अलक्षस्मीर-मे नश्यातम त्वां वृन्ने
आदित्य-वर्णने तपसोआ-अधि-जातो वनस्पति-तव व्रक्षः-अथ बिल्वः
तस्य फलानी तपसा-नुदंतु माया-अन्तरायाश्च बाह्या अलक्षस्मिः
उपैतु माम देवा-सखाह कीर्तिश-का मन्नीना साहा।
प्रदुर्भुतः-अस्मी रासस्तत्रे-अस्मीन कीर्तिम-ऋद्धिम दादातु मम
क्स्सुत-पिपासा-मालाम ज्येष्ठथम्-अलक्षस्मींनाशयामी-अहम
अभूतिम-असमर्धिम च सर्वां निर्न्नुदा मे गृहात्
गन्ध-द्वारम दुराधारसम् नित्य-पुष्टतम करिस्सिन्नीम्
इश्वरिङ सर्व-भूतानं ताम-इहा-उपह्वाये श्रियम्
मनसः कामम्-आकुतिं वाचः सत्यम्-अशिमहि
पशुनाम् रूपम्-अन्नस्य माई श्रीः श्रायतम यशः
कर्दमेना प्रजा-भूता माई सम्भव कर्दम।
श्रीयं वासाय मे कुले मातरम् पद्म-मालिनीम्
आपः सर्जन्तु स्निग्धानि सिक्लिता वास मे गृहे
नि च देवीं मातरम् श्रीं वासाय मे कुले
आर्द्रम पुस्सकारिन्नीं पुस्त्तिं पिंगलाम पद्मा-मालिनीं
चन्द्रं हिरन्नमयीं लक्ष्मीं जातवेदो मा आवाह
आर्द्रं यह करिनिं यस्स्त्तिं सुवर्णं हेमा-मालिनीं
सूर्यं हिरन्नमयीं लक्ष्मीं जातवेदो मा आवाह
ताम मा आवाहा जातवेदो लक्ष्मीं-अनपगामिनीं
यस्यं हिरण्यं प्रभुतम गावो दास्यः-अश्वान विन्देयं पुरुस्सान-अहम
यह शुचिः प्रयातो भूत्वा जुहु-याद-आज्यम्-अनवाहम्
सुक्तं पंचदशरचं च श्रीिकाआमह सततं जपेत्
पद्म-आनने पद्म उरुू पद्म-अक्षी पद्म-संभवे।
त्वां मम भजस्व पद्म-अक्षी येन सौख्यं लभामी-अहम
अश्व-दायी गो-दायी धन-दायी महा-धने
धनं तो मे जुस्साताम देवी सर्व-कामामश-का देही तो मे
पुत्र-पौत्र धनं धन्यं हस्ति-अश्व-आदि-दौ रथम्
प्रजानाम् भवसी माता आयुस्मन्तं करोतु माम
धनम्-अग्निर-धनं वायुर्-धनं सूर्यो धनं वासुः
धनम्-इन्द्रो बृहस्पतिर्-वरुण्णं धनम्-अश्नुते
वैनतेय सोमं पिबा सोमं पिबतु वृत्रहा
सोमम धनस्य सोमिनो मह्यं दादातु सोमिनः
न क्रोधो न च मातसर्या न लोभो न-आशुभा मतिः
भवन्ति कृतपुण्यानं भक्तानं श्रीसूक्तं जपेट-सदा
वर्षन्तु ते विभाववरी दिवो अभ्रस्य विद्युतः
रोहन्तु सर्व-बीज-अन्यवा ब्रह्म द्विस्सो जाहि
पद्म-प्रिये पद्मिनी पद्म-हस्ते पद्म-आलये पद्म-दलायता-अक्षी
विश्व-प्रिये विष्णु मनो-अनुकुले त्वत-पदा-पद्मं माई सन्निधात्स्व
या सा पद्मा-आसन-स्था विपुल-कट्टिताट्टी पद्म-पात्रायता-अक्षी
गंभीरा वर्त-नाभिः स्तनाभर नमिता शुभ्र वस्त्र-उत्तरीया
लक्ष्मीर-दिव्यैर-गजेन्द्रैर-मन्नी-गन्ना-खचितै-स्नापीता हेमा-कुम्भैः
नित्यं सा पद्म-हस्ता मामा वसतु गृहे सर्व-मांगगल्या-युक्ता
लक्ष्मीं क्ष्सिरा-समुद्र राजा-तनयाम श्रीरङ्ग-धामा-ईश्वरीं
दासी-भूता-समस्त देव वनिताम् लोक-एकका दियपा-अम्कुराम
श्रीमत-मण्ड-कट्टाक्ष-लब्धा विभव ब्रह्म-इन्द्र-गङ्गाधारम्
त्वां त्रै-लोक्य कुटुम्बिनीं सरसिजां वंदे मुकुन्द-प्रियाम
सिद्ध-लक्ष्मीर्-मोक्ष-लक्ष्मीर्-जय-लक्ष्मी-सरस्वती
श्री-लक्ष्मीर-वर-लक्ष्मीष्च प्रसन्ना मामा सर्वदा
वरा-अङ्कुशौ पासम-अभिति-मुद्रां करैर-वाहन्तिम कमला-आसन-स्थाम
बाल-आरका कोट्टी प्रतिभाम त्रि-नेत्रं भजे-अहम-आद्यं जगत-ईश्वरीं त्वम्
सर्व-मंगला-मांगगले शिवे सर्वार्थ साधिके
शरणन्ये प्रयास-अम्बके देवी नारायण्नी नमोस्तु ते
सरसिज-निलाये सरोज-हस्ते धवलतारा-अम्शुका गन्ध-माल्या-शोभे
भगवती हरि-वल्लभे मनोजन्ये त्रि-भुवन-भूति-कारी प्रसीदा मह्यम्
विष्णु-पत्नीं क्ष्माम देवीं माधावीं माधव-प्रियाम
विस्ननोः प्रियसखीं देवीं नमामि-अच्युत-वल्लभाम
महालक्ष्मी च विद्महे विस्ननु-पटनीं च धीमहि
तत्-नो लक्ष्मीः प्रकोदयात्
श्री-वर्चश्याम-आयुष्यम्-आरोग्यामा-विधात पावमानं महियाते
धनं धन्यं पशुं बहु-पुत्र-लाभं शतसंवत्सरं दीर्घमायुः
र्न्ना-रोग-आदि-दारिद्र्य-पापा-क्स्सुद-अपमृत्यवः
भय-शोक-मानस्तापा नश्यन्तु मम सर्वदा
या एवम् वेद ॐ महादेव्यै च विद्महे विष्णु-पत्नीं च धीमहि
तत्-नो लक्ष्मीः प्रकोदयात् ॐ शान्तिः शान्तिः शान्तिः