Aditya Hridayam Stotra
Rajalakshmee Sanjay
9:16शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये । शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् । वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् औषधे चिंतये विष्णुम भोजने च जनार्धनम शयने पद्मनाभं च विवाहे च प्रजापतिम युद्धे चक्रधरम देवं प्रवासे च त्रिविक्रमं । नारायणं तनु त्यागे श्रीधरं प्रिय संगमे दुःस्वप्ने स्मर गोविन्दम संकटे मधुसूधनम । कानने नारासिम्हम च पावके जलाशयिनाम जलमध्ये वराहम च पर्वते रघु नन्दनं गमने वामनं चैव सर्व कार्येशु माधवं । षोडशैतानी नमानी प्रातरुत्थाय यह पठेत सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो विष्णुलोके महीयते । सर्वपापा विर्निमुक्तो