Notice: file_put_contents(): Write of 638 bytes failed with errno=28 No space left on device in /www/wwwroot/muzbon.net/system/url_helper.php on line 265
Sati Ethnica - Narasimha Mantra | Скачать MP3 бесплатно
Narasimha Mantra

Narasimha Mantra

Sati Ethnica

Альбом: Dhyana
Длительность: 9:52
Год: 2020
Скачать MP3

Текст песни

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
नरसिंह
नरसिंह
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्

नरसिंह
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
ॐ नरसिंह
ॐ नरसिंह
ॐ नरसिंह
ॐ नरसिंह

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
...मृत्युमृत्युं नमाम्यहम्
ॐ नमो नारायणाय
ॐ नमो नारायणाय
ॐ नमो नारायणाय
ॐ नमो नारायणाय