When Shall I Be Free? (Remastered, 2019)
Shpongle
4:38Patanjali invocation योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन योऽपाकरोत्तमं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि आबाहुपुरुषाकारं आबाहुपुरुषाकारं आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम् सहस्त्रशिरसं श्वेतं