Vindhyeshvaree Stotram

Vindhyeshvaree Stotram

Saindhavi, Priya, & R. Shruti

Длительность: 4:25
Год: 2008
Скачать MP3

Текст песни

निशुम्भ शुम्भ गर्जनी
प्रचण्ड मुण्ड खण्डिनी ।
बनेरणे प्रकाशिनी
भजामि विन्ध्यवासिनी ॥
त्रिशूल मुण्ड धारिणी
धरा विघात हारिणी ।
गृहे-गृहे निवासिनी
भजामि विन्ध्यवासिनी ॥
दरिद्र दुःख हारिणी
सदा विभूति कारिणी ।
वियोग शोक हारिणी
भजामि विन्ध्यवासिनी ॥

लसत्सुलोल लोचनं
लतासनं वरप्रदं ।
कपाल-शूल धारिणी
भजामि विन्ध्यवासिनी ॥
भजामि विन्ध्यवासिनी ॥

कराब्जदानदाधरां
शिवाशिवां प्रदायिनी ।
वरा-वराननां शुभां
भजामि विन्ध्यवासिनी ॥

कपीन्द्न जामिनीप्रदां
त्रिधा स्वरूप धारिणी ।
जले-थले निवासिनी
भजामि विन्ध्यवासिनी ॥

विशिष्ट शिष्ट कारिणी
विशाल रूप धारिणी ।
महोदरे विलासिनी
भजामि विन्ध्यवासिनी ॥

पुंरदरादि सेवितां
पुरादिवंशखण्डितम्‌ ।
विशुद्ध बुद्धिकारिणीं
भजामि विन्ध्यवासिनीं ॥
भजामि विन्ध्यवासिनीं ॥
भजामि विन्ध्यवासिनीं ॥
भजामि विन्ध्यवासिनीं ॥