Ashtalakshmi Stotra
Gautham Baradwaj, G. Gayathri Devi, Saindhavi, Priya, And R. Shruti
5:57निशुम्भ शुम्भ गर्जनी प्रचण्ड मुण्ड खण्डिनी । बनेरणे प्रकाशिनी भजामि विन्ध्यवासिनी ॥ त्रिशूल मुण्ड धारिणी धरा विघात हारिणी । गृहे-गृहे निवासिनी भजामि विन्ध्यवासिनी ॥ दरिद्र दुःख हारिणी सदा विभूति कारिणी । वियोग शोक हारिणी भजामि विन्ध्यवासिनी ॥ लसत्सुलोल लोचनं लतासनं वरप्रदं । कपाल-शूल धारिणी भजामि विन्ध्यवासिनी ॥ भजामि विन्ध्यवासिनी ॥ कराब्जदानदाधरां शिवाशिवां प्रदायिनी । वरा-वराननां शुभां भजामि विन्ध्यवासिनी ॥ कपीन्द्न जामिनीप्रदां त्रिधा स्वरूप धारिणी । जले-थले निवासिनी भजामि विन्ध्यवासिनी ॥ विशिष्ट शिष्ट कारिणी विशाल रूप धारिणी । महोदरे विलासिनी भजामि विन्ध्यवासिनी ॥ पुंरदरादि सेवितां पुरादिवंशखण्डितम् । विशुद्ध बुद्धिकारिणीं भजामि विन्ध्यवासिनीं ॥ भजामि विन्ध्यवासिनीं ॥ भजामि विन्ध्यवासिनीं ॥ भजामि विन्ध्यवासिनीं ॥