Shree Hari Stotram
G. Gayathri Devi, Saindhavi, Priya, And R. Shruti
4:39ॐ वासुदेवं हृषीकेशं वामनं जलशायिनम् जनार्दनं हरि कृष्णं श्रीवक्षं गरुडध्वजम् वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरम् रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् दामोदरं दमोपेतं केशवं केशिसूदनम् वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम् हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् योगीशं योगनिष्णातं योगिनं योगरूपिणम् ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् इति नामशतं दिव्यं वैष्णवं खलु पापहम् इति नामशतं दिव्यं वैष्णवं खलु पापहम्